वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रजापतिः छन्द: विराडनुष्टुप् स्वर: गान्धारः काण्ड: 0

प्र꣣भो꣢꣯ जन꣢꣯स्य वृत्रह꣣न्त्स꣡मर्ये꣢षु ब्रवावहै । शू꣢रो꣣ यो꣢꣫ गोषु꣣ ग꣡च्छ꣢ति꣣ स꣡खा꣢ सु꣣शे꣢वो꣣ अ꣡द्व꣢युः ॥६४९

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥६४९

मन्त्र उच्चारण
पद पाठ

प्र꣣भो꣢ । प्र꣣ । भो꣢ । ज꣡न꣢꣯स्य । वृ꣣त्रहन् । वृत्र । हन् । स꣢म् । अ꣣र्ये꣡षु꣢ । ब्र꣣वावहै । शू꣡रः꣢꣯ । यः । गो꣡षु꣢꣯ । ग꣡च्छ꣢꣯ति । स꣡खा꣢꣯ । स । खा꣣ । सुशे꣡वः꣢ । सु꣣ । शे꣡वः꣢꣯ । अ꣡द्व꣢꣯युः । अ । द्वयुः꣣ ॥६४९॥

सामवेद » - महानाम्न्यार्चिकः » मन्त्र संख्या - 649 | (कौथोम) 9 | (रानायाणीय) 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपासक परमात्मा से संवाद कर रहा है।

पदार्थान्वयभाषाः -

हे (प्रभो) जगदीश्वर ! हे (जनस्य) मुझ उपासक के (वृत्रहन्) पापहर्ता ! आओ, मैं और तुम (अर्येषु) प्राप्तव्य आध्यात्मिक ऐश्वर्यों के विषय में (सं ब्रवावहै) संवाद करें कि कौन-कौन-से ऐश्वर्य मुझे प्राप्त करने तथा तुम्हें देने हैं, (शूरः) विघ्नों के वध में शूर (यः) जो तुम (गोषु) स्तोताओं के हृदयों में (गच्छति) पहुँचते हो और जो तुम (सखा) स्तोताओं के सखा, (सुशेवः) उत्कृष्ट सुख के दाता तथा (अद्वयुः) सामने कुछ और पीछे कुछ इस प्रकार के दोहरे आचरण से रहित अर्थात् सदा हितकर ही होते हो ॥९॥

भावार्थभाषाः -

उपासकों का हार्दिक प्रेम देखकर उनके साथ मानो संवाद करता हुआ परमेश्वर उनका सखा, विघ्नों को हरनेवाला तथा मोक्ष के आनन्द को देनेवाला हो जाता है ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासकः परमात्मना संवादं कुरुते।

पदार्थान्वयभाषाः -

हे (प्रभो) जगदीश्वर ! हे (जनस्य) उपासकस्य मम (वृत्रहन्) पापहन्तः ! आयाहि, अहं च त्वं च (अर्येषु१) प्राप्तव्येषु आध्यात्मिकेषु ऐश्वर्येषु, तानि विषयीकृत्य इति भावः, अत्र विषयसप्तमी, (सं ब्रवावहै) संवादं कुर्याव, कानि कानि ऐश्वर्याणि मया प्राप्तव्यानि त्वया च देयानि सन्तीति संलपेव, (शूरः) विघ्नानां वधे पराक्रमवान् (यः) यो भवान् (गोषु) स्तोतृषु, तेषां हृदयेषु (गच्छति) व्रजति, यश्च भवान् (सखा) स्तोतॄणां सुहृत्, (सुशेवः) उत्कृष्टसुखप्रदः, (अद्वयुः) प्रत्यक्षमन्यत् परोक्षमन्यद् इति द्विविधाचरणवर्जितः, सदा हितकर एव भवति। (गोषु) गौः स्तोतृनाम, निघं० ३।१६। (सुशेवः) शेवः सुखनाम, निघं० ३।६ ॥९॥

भावार्थभाषाः -

उपासकानां हार्दिकं प्रेम दृष्ट्वा तैः संवादमिव कुर्वन् परमेश्वरः तेषां सखा, विघ्नहर्ता, मोक्षानन्दप्रदश्च जायते ॥९॥

टिप्पणी: १. अर्येषु प्राप्तव्येषु यज्ञादिषु कर्मसु—इति सा०। अत्र स्वामिवैश्यभिन्नेऽप्यर्थे गत्यर्थाद् ऋधातोः यत् प्रत्ययः।